एनसीईआरटी समाधान कक्षा 6 संस्कृत पाठ 11 पुष्पोत्सवः

Photo of author
PP Team

छात्र इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 6 संस्कृत पाठ 11 पुष्पोत्सवः प्राप्त कर सकते हैं। कक्षा 6 संस्कृत पाठ 11 के लिए एनसीईआरटी समाधान पूरी तरह से मुफ्त है। छात्रों के लिए NCERT Solutions Class 6 sanskrit chapter 11 पुष्पोत्सवः साधारण भाषा में बनाए गए है। छात्र हमेशा कक्षा 6 संस्कृत पाठ 11 पुष्पोत्सवः के प्रश्न उत्तर को एक विकल्प के रूप में लेते है। लेकिन छात्र कक्षा 6 संस्कृत पुस्तक रुचिरा भाग -1 की तैयारी अच्छे से करके परीक्षा में बहुत अच्छे अंक प्राप्त कर सकते हैं। आपके लिए नीचे एनसीईआरटी समाधान कक्षा 6 संस्कृत पाठ 11 पुष्पोत्सवः दिया हुआ है।

Ncert Solutions For Class 6 Sanskrit Chapter 11 पुष्पोत्सवः

छात्र कक्षा 6 संस्कृत के लिए एनसीईआरटी समाधान पीडीएफ में भी प्राप्त कर सकते हैं। जो छात्र एनसीईआरटी समाधान कक्षा 6 संस्कृत पाठ 11 के माध्यम से संस्कृत विषय में अच्छे अंक प्राप्त करना चाहते है उनके यह आर्टिकल बहुत महत्वपूर्ण है। बता दें कि NCERT Solutions for Class 6 sanskrit chapter 11 पुष्पोत्सवः को राष्‍ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद (एनसीईआरटी) के सहायता से बनाए गए है।

कक्षा : 6
विषय : संस्कृत (रुचिरा भाग -1)
पाठ : 11
 पुष्पोत्सवः

अभ्यास

1. वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम्     द्विवचनम्     बहुवचनम्

यथा-  मन्दिरे      मन्दिरयोः      मन्दिरेषु

असवरे    ……….         ……….

……….     स्थलयोः       ……….

……….     ……….        दिवसेषु

क्षेत्रे         ………..         ……….

……….     व्यजनयोः       ……….

……….      ……….          पुष्पेषु

उतराणि:-     

एकवचनम्     द्विवचनम्    बहुवचनम्

यथा-  मन्दिरे  मन्दिरयोः    मन्दिरेषु

असवरे       अवसरयोः    अवसरेषु

स्थले  स्थलयोः     स्थलेषु

दिवसे दिवसयोः      दिवसेषु

क्षेत्रे         क्षेत्रयोः         क्षेत्रेषु

व्यजने व्यजनयोः     व्यजनेषु

पुष्पे          पुष्पयोः       पुष्पेषु

2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-

(क)………………बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख)…………………मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः …………..पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः …………………… निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः ………प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ………………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

उत्तराणि :-

(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराः वनेषु  तरन्ति।

सिंहाः  वृक्षेषु   नृत्यन्ति।

मयूराः  जले    उत्पतन्ति।

मत्स्याः आकाशे गर्जन्ति।

खगाः  उद्याने कूर्दन्ति।

उत्तराणि:-

(क) वानराः वृक्षेषु कूर्दन्ति।

(ख) सिंहाः  वनेषु   गर्जन्ति।

(ग) मयूराः उद्याने नृत्यन्ति।

(घ) मत्स्याः जले तरन्ति।

(ङ) खगाः आकाशे उत्पतन्ति।

4. प्रश्नानाम् उत्तराणि लिखत-

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

(ड़) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

उत्तराणि:-

(क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः ‘फूलवालों की सैर’ नाम्ना प्रसिद्धः अस्ति।

(ड़) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।

5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

 यथा- सरोवरे मीनाः सन्ति। (सरोवर)

(क) …………. कच्छपाः भ्रमन्ति (तडाग)

(ख) …………. सैनिकाः सन्ति। (शिविर)

(ग) यानानि …………. चलन्ति। (राजमार्ग)

(घ)…………. रत्नानि सन्ति। (धरा)

(ड़) बालाः …………. क्रीडयन्ति। (क्रीडाक्षेत्र)

उत्तराणि:-

यथा- सरोवरे मीनाः सन्ति। (सरोवर)

(क) तडागे कच्छपाः भ्रमन्ति (तडाग)

(ख) शिविरे सैनिकाः सन्ति। (शिविर)

(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)

(घ) धरायाम् रत्नानि सन्ति। (धरा)

(ड़) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)

6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

(क) वयं …………. पठामः।

(ख) जनाः …………. भ्रमन्ति।

(ग) …………. नौकाः सन्ति।

(घ) …………. भ्रमराः गुञ्जन्ति।

(ङ) …………. फलानि पक्वानि सन्ति।

उत्तराणि:-

(क) वयं विद्यालये पठामः।

(ख) जनाः उद्यानेषु भ्रमन्ति।

(ग) गङ्गायाम् नौकाः सन्ति।

(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।

(ड़) बालाः वृक्षयोः फलानि पक्वानि सन्ति।

छात्र नीचे टेबल के माध्यम से एनसीईआरटी समाधान कक्षा 6 संस्कृत के सभी पाठ देखें।

पाठ की संख्यापाठ के नाम
1शब्द परिचयः 1
2शब्द परिचयः 2
3शब्द परिचयः 3
4विद्यालयः
5वृक्षाः
6समुद्रतटः
7बकस्य प्रतिकारः
8सूक्तिस्तबकः
9क्रीडास्पर्धा
10कृषिकाः कर्मवीराः
11पुष्पोत्सवः
12दशमः त्वम् असि
13विमानयानं रचयाम
14अहह आः च
15मातुलचन्द्र

छात्रों को कक्षा 6 संस्कृत के लिए एनसीईआरटी समाधान प्राप्त करके काफी ख़ुशी हुई होगी। हमारा प्रयास है कि छात्रों को बेहतर ज्ञान दिया जाए। छात्र एनसीईआरटी पुस्तक या सैंपल पेपर आदि की अधिक जानकारी के लिए parikshapoint.com की वेबसाइट पर जा सकते हैं।

इस आर्टिकल के मुख्य पेज के लिएयहां क्लिक करें

Leave a Reply