एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 4 हास्यबालकविसम्मेलनम् (NCERT Solutions Class 7 Sanskrit Chapter 4)

Photo of author
PP Team

छात्र इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 4 हास्यबालकविसम्मेलनम् प्राप्त कर सकते हैं। छात्रों के लिए संस्कृत कक्षा 7 पाठ 4 के प्रश्न उत्तर साधारण भाषा में बनाए गए हैं। छात्र कक्षा 7 संस्कृत पुस्तक के प्रश्न उत्तर से परीक्षा की तैयारी बेहतर तरीके से कर सकते हैं। छात्र बाजार में मिलने वाली 7 वीं कक्षा संस्कृत गाइड पर काफी पैसा खर्च कर देते है। लेकिन यहां से कक्षा 7 संस्कृत पाठ 4 हास्यबालकविसम्मेलनम् के प्रश्न उत्तर मुफ्त में प्राप्त कर सकते हैं।

कक्षा 7 संस्कृत पुस्तक काफी रोचक है। छात्रों को कक्षा 7 संस्कृत पाठ 4 काफी कठिन लगता है। लेकिन कक्षा 7 संस्कृत पुस्तक बहुत ही आसान है। ncert solution class 7 sanskrit chapter 4 हास्यबालकविसम्मेलनम् से परीक्षा में अच्छे अंक प्राप्त कर सकते हैं। कक्षा 7 संस्कृत पाठ 4 हास्यबालकविसम्मेलनम् के प्रश्न उत्तर नीचे देखें।

NCERT Solutions Class 7 Sanskrit Chapter 4

छात्रों के लिए एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 4 हास्यबालकविसम्मेलनम् राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद (एनसीईआरटी) के सहायता से बनाये गए है। कक्षा 7 संस्कृत रुचिरा भाग 2 के प्रश्न उत्तर ऑनलाइन माध्यम से दिए जायेंगे। Class 7 sanskrit ruchira bhag 2 के प्रश्न उत्तर लिए कोई शुल्क नहीं लिया जायेगा। कक्षा 7 संस्कृत के प्रश्न उत्तर नीचे देखें।

कक्षा : 7
विषय : संस्कृत (रुचिरा भाग 2)
पाठ : 4 हास्यबालकविसम्मेलनम्

अभ्यास:-

1 . उच्चारण कुरूत –

उपरि       अधः      उच्चैः

नीचैः       बहिः      अलम्

कदापि    अन्तः      पुनः

कुत्र     कदा      एकदा

उत्तराणि :- छात्र स्वयं इसका उच्चारण करें।

2 . मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत।

अलम्, अन्तः, बहिः, अधः, उपरि

(क) वृक्षस्य ……………… खगाः वसन्ति।

(ख)………………… विवादेन।

(ग) वर्षाकाले गृहात्………………. मा गच्छ।

(घ) मञ्चस्य……………….श्रोतारः उपविष्टाः सन्ति।

(ङ) छात्राः विद्यालयस्य……………….. प्रविशन्ति।

उत्तराणि :- (क) उपरि

(ख) अलम्

(ग) बहिः

(घ) अधः

(ड़) अन्तः

3. अशुद्धं पदं चिनुत-

(क) गमन्ति , यच्छन्ति, पृच्छन्ति, धावन्ति

(ख) रामेण, गृहेण, सर्पण, गजेण।

(ग) लतया, सुप्रिया, रमया, निशया।

(घ) लते, रमे, माते, प्रिये।

(ङ) लिखति, गर्जति, फलति, सेवति ।

उत्तराणि :- गमन्ति।

गजेण।

सुप्रिया।

माते।

सेवति।

4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः

1. प्राप्य – ……………

2. कुशलाः – …………

3. हर्षस्य – ……………

4. देहस्य – ……………

5. वैद्यम् – ……………

उत्तराणि:- 1.लब्ध्वा

2. दक्षाः

3. प्रसन्नतायाः

4. शरीरस्य

5. चिकित्सकम्-

5. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत

(क) मञ्चे कति बाल-कवयः उपविष्टाः सन्ति ?

(ख) के कोलाहलं कुर्वन्ति ?

(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति ?

(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति ?

(ङ) लोके पुनः-पुनः कानि भवन्ति ?

(च) किं कृत्वा घृतं पिबेत् ?

उत्तराणि:- (क) चत्वारः

(ख) श्रोतारः

(ग) वैद्यम्

(घ) तुन्दस्य

(ड़) शरीराणि

(च) ऋणम्। 

6. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

नासिकायामेव, वारं वारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः

पुरा एकस्य नृपस्य एकः  ……… वानरः आसीत्। एकदा नृपः ………………..आसीत्। वानरः ……………….. तम् अवीजयत्। तदैव एका ………….. नृपस्य नासिकायाम्। ………….. यद्यपि वानर:……………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य…………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ………………प्रहारम् अकरोत्। मक्षिका तु उड्डीय……….गता, किन्तु खड्गप्रहारेण नृपस्य नासिका……………अभवत्। अत एवोच्यते-“मूर्खजनैः सह …………नोचिता।”

उत्तराणि:-  पुरा एकस्य नृपस्य एकः प्रिय: वानरः आसीत्। एकदा नृपः  सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत् स्म। यद्यपि वानर: वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते-“मूर्खजनैः सह मित्रता नोचिता।” 

7. विलोमपदानि योजयत-

अधः – नीचैः

अन्तः – सुलभम्

दुर्बुद्धे ! – उपरि

उच्चैः – बहिः

दुर्लभम् – सुबुद्धे !

उत्तराणि:- 1. अधः – उपरि

2. अंत: – बहिः

3. दुर्बुद्धे ! – सुबुद्धे !

4. उच्चैः – नीचैः

5. दुर्लभम् – सुलभम्

एनसीईआरटी समाधान कक्षा 7 संस्कृत रुचिरा भाग 2 के सभी पाठ नीचे देखें

पाठ की संख्यापाठ के नाम
पाठ 1सुभाषितानी
पाठ 2दुर्बुद्धि विनश्यति
पाठ 3स्वावलम्बनम्
पाठ 4हास्यबालकविसम्मेलनम्
पाठ 5पण्डिता रमाबाई
पाठ 6सदाचार:
पाठ 7संकल्प: सिद्धिदायक:
पाठ 8त्रिवर्ण ध्वज
पाठ 9अहमपि विद्यालयं गमिष्यामि
पाठ 10विश्वबन्धुत्वम्
पाठ 11समवायो हि दुर्जय:
पाठ 12विद्याधनम्
पाठ 13अमृतं संस्कृतम् (इकारांत स्त्रीलिंग)
पाठ 14अनारिकाया: जिज्ञासा
पाठ 15लालनगीतम्

छात्रों को ncert solution class 7 sanskrit chapter 4 हास्यबालकविसम्मेलनम् प्राप्त करके काफी ख़ुशी हुई होगी। हमारा प्रयास है कि छात्रों को बेहतर ज्ञान दिया जाए। छात्र एनसीईआरटी पुस्तक या सैंपल पेपर आदि की अधिक जानकारी के लिए parikshapoint.com की वेबसाइट पर जा सकते हैं।

कक्षा 7 संस्कृत की पुस्तक के लिएयहां क्लिक करें

Leave a Reply