एनसीईआरटी समाधान कक्षा 8 संस्कृत पाठ 12 कः रक्षति कः रक्षितः

Photo of author
PP Team

छात्र इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 8 संस्कृत पाठ 12 कः रक्षति कः रक्षितः प्राप्त कर सकते हैं। छात्रों के लिए इस आर्टिकल पर कक्षा 8 संस्कृत पाठ 12 कः रक्षति कः रक्षितः के प्रश्न उत्तर दिए हुए है। ncert solutions class 8 sanskrit chapter 12 कः रक्षति कः रक्षितः के लिए छात्र बाजार में मिलने वाली 8 वीं कक्षा संस्कृत गाइड पर काफी पैसा खर्च कर देते हैं। लेकिन यहां से छात्र संस्कृत कक्षा 8 पाठ 12 कः रक्षति कः रक्षितः के प्रश्न उत्तर पूरी तरह से मुफ्त में प्राप्त कर सकते हैं। रुचिरा भाग 3 class 8 के प्रश्न उत्तर साधारण भाषा में बनाए गए है। ताकि छात्र kaksha 8 sanskrit की परीक्षा में अच्छे अंक प्राप्त कर सके।

Ncert Solutions For Class 8 Sanskrit Chapter 12

कक्षा 8 संस्कृत पाठ 12 के लिए एनसीईआरटी समाधान राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद (एनसीईआरटी) की सहायता से बनाए गए है। संस्कृत भाषा की जितनी बात करें उतना ही कम होगा। संस्कृत साहित्य का इतिहास बहुत बड़ा है। संस्कृत भाषा आज भी भारत की राजभाषा है। छात्र ncert solutions for class 8 sanskrit chapter 12 कः रक्षति कः रक्षितः के माध्यम से परीक्षा की तैयारी अच्छे से कर सकते हैं। कक्षा आठवीं संस्कृत पाठ 12 के प्रश्न उत्तर नीचे देखें।

अभ्यास:

1. प्रश्नानाम उत्तराणि एकपदेन लिखत–

(क) केन पीडितः वैभवः बहिरागतः?

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?

(घ) वयं शिक्षिताः अपि कथमाचरामः?

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

उत्तराणि:-

(क) विद्युदभावेन

(ख) वृक्षाः

(ग) अवकार भाण्डारम्

(घ) अशिक्षिता इवाचराम:

(ङ) पर्यावरणस्य

(च) तालुहि

2. पूर्णवाक्येन उत्तराणि लिखत–

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?

(ग) विनयः संगीतामाहूय किं वदति?

(घ) रोजलिन् आगत्य किं करोति?

(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?

उत्तराणि:-

(क) परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः।

(ख) अस्माभिः बहुभूकिमभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः संगीतामाहूय वदति यत्

(घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरमण्डले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कथयति यत् तेषां पितॄणां शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । तथा च पर्यावरेण साकं पशवः अपि रक्षणीयाः।

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?

उत्तराणि:-

(क) कस्या प्रकारेण एव स्वच्छताभियानमपि गतिं प्राप्स्यति ?

(ख) धेनुः कस्मै सह प्लास्टिकस्यूतमपि खादति स्म।

(ग) क: सर्वथावरुद्धः आसीत् ?

(घ) सर्वे अवकरं संगृह्य केन पातयन्ति ?

(ङ) अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते ?

(च) सर्वे कुत्र प्राप्ताः प्रसन्नाः भवन्ति ?

4. सन्धिविच्छेदं पूरयत–

(क) ग्रीष्मर्तौ  –  …………………+  ऋृतौ

(ख) बहिरागत्य  – बहिः + …………

(ग) काञ्चित् – ……………+ चित्

(घ) तद्वनम् – ………… +  वनम्

(ङ) कलमेत्यादीनि – कलम्  + ……………….

(च) अतीवानन्दप्रदोऽयम् -……+ आनन्दप्रद: +..…         

उत्तराणि:-

(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ

(ख) बहिरागत्य = बहिः + आगत्य

(ग) काञ्चित् = काम् + चित्

(घ) तद्वनम् = तत् + वनम्

(ङ) कलमेत्यादीनि – कलम + इति + आदीनि

(च) अतीवानन्दप्रदोऽयम् -अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित्         अवकरम्

स्वच्छानि      स्वास्थ्यकरी

पिहिते          क्षतिः

स्वच्छता        शान्तिम्

गच्छन्ति       गृहाणि

अन्यत्        अवकरकण्डोले

महती          मित्राणि

उत्तराणि:-

काञ्चित्        शान्तिम्

स्वच्छानि      गृहाणि

पिहिते      अवकरमण्डले

स्वच्छता     स्वास्थ्यकरी

गच्छन्ति       मित्राणि

अन्यत्       अवकरम्

महती         क्षतिः

6. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत–

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।

(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।

(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।

(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

उत्तराणि:-

(क) न

(ख) आम्

(ग) आम्

(घ) आम्

(ङ) न

(च) न

(छ) आम्

(ज) आम्

7. घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

उत्तराणि:-

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्मरं विचारयन्ति।

(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

कक्षा 8 संस्कृत के सभी अध्यायों के एनसीईआरटी समाधान नीचे टेबल से देखें
पाठ की संख्यापाठ के नाम
पाठ 1सुभाषितानि
पाठ 2बिलस्य वाणी न कदापि मे श्रुता
पाठ 3डिजीभारतम्
पाठ 4सदैव पुरतो निधेहि चरणम्
पाठ 5कण्टकेनैव कण्टकम्
पाठ 6गृहं शून्यं सुतां विना
पाठ 7भारतजनताऽहम्
पाठ 8संसारसागरस्य नायकाः
पाठ 9सप्तभगिन्यः
पाठ 10नीतिनवनीतम्
पाठ 11सावित्री बाई फुले
पाठ 12कः रक्षति कः रक्षितः
पाठ 13क्षितौ राजते भारतस्वर्णभूमिः
पाठ 14आर्यभटः
पाठ 15प्रहेलिकाः

छात्रों को संस्कृत कक्षा 8 के लिए एनसीईआरटी समाधान प्राप्त करके काफी खुशी हुई होगी। कक्षा 8 संस्कृत किताब पाठ 12 कः रक्षति कः रक्षितः के प्रश्न उत्तर देने का उद्देश्य केवल बेहतर ज्ञान देना है। इसके अलावा आप परीक्षा पॉइंट के एनसीईआरटी के पेज से सभी विषयों के एनसीईआरटी समाधान और हिंदी में एनसीईआरटी की पुस्तकें भी प्राप्त कर सकते हैं। 

कक्षा 8 के सभी विषयों के एनसीईआरटी समाधानयहां से देखें

Leave a Reply