Join WhatsApp

Join Now

Join Telegram

Join Now

एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 10 वाङ्मनः:प्राणस्वरूपम्‌

Photo of author
PP Team

हम आपके के लिए इस आर्टिकल के माध्यम कक्षा 9 संस्कृत वाङ्मनः:प्राणस्वरूपम्‌ के एनसीईआरटी समाधान लेकर आए हैं। कक्षा 9 संस्कृत पाठ 10 के प्रश्न उत्तर परीक्षा के लिए बहुत ही महत्वपूर्ण है। हर छात्र परीक्षा में अच्छे अंक प्राप्त करना चाहता हैं। इसके लिए छात्र बाजार में मिलने वाली गाइड या कुंजी पर काफी पैसा खर्च कर देते हैं। लेकिन आप इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 9 संस्कृत (NCERT Solutions Class 9 Sanskrit Chapter 10) पूरी तरह मुफ्त में प्राप्त कर सकते हैं। साथ ही कक्षा 9 संस्कृत पाठ 10 वाङ्मनः:प्राणस्वरूपम्‌ के प्रश्न उत्तर पढ़कर परीक्षा में अच्छे अंक भी प्राप्त कर सकते हैं।

NCERT Solutions Class 9 Sanskrit Chapter 10 वाङ्मनः:प्राणस्वरूपम्‌

हमने आपके ये सभी कक्षा 9 संस्कृत के एनसीईआरटी समाधान सीबीएसई सिलेबस को ध्यान में रखकर बनाए हैं। इन समाधान से आप आने वाली परीक्षा की तैयारी बेहतर कर सकते हैं। शेमुषी भाग 1 पुस्तक में कुल 10 अध्याय है। पहले इसमें कुल 12 अध्याय थे। लेकिन अब इनकी संख्या घटाकर 10 कर दी गई हैं। आइये फिर नीचे एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 10 (NCERT Solutions Class 9 Sanskrit Chapter 10 वाङ्मनः:प्राणस्वरूपम्‌) पढ़ना शुरू करें।

पाठ 10 वाङ्मनः:प्राणस्वरूपम्‌
अभ्यासः

1. एकपदेन उतरं लिखत:-

(क) अन्नस्य कीदृशः भागः मनः?

उत्तराणि :- अणिष्ठः।

(ख) मध्यमानस्य दनः अणिष्ठः भागः किं भवति?

उत्तराणि:- सर्पि:।

(ग) मनः कीदृशं भवति?

उत्तराणि :- अन्नमयम्।

(घ) तेजोमयी का भवति?

उत्तराणि :- वाक्।

(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?

उत्तराणि :- श्वेतकेतु:।

(च) “वत्स! चिरञ्जीव” – इति कः वदति?

उत्तराणि :- आरुणिः।

(छ) अयं वाहः कस्या: उपनिषदः संग्रहीत:?

उत्तराणि :- छान्दोग्योपनिषदः।

2. अधोलिखितनां प्रश्नानामुत्तराणि संस्कृतभाषाया लिखत:-

(क) श्वेतकेतुः सर्वप्रथम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?

उतराणि :- श्वेतकेतुः सर्वप्रथम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति?

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?

उतराणि:- आरुणिः प्राणस्वरूपं निरूपयन् कथयति यत् पीतानाम् अपां योऽणिष्ठः स: प्राण: भवति।

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?

उतराणि:- मानवा: यादृशम् अन्नादिकं गृहणन्ति तेषां चेतांसि  तादृशानि इव भवन्ति।

(घ) सर्पिः किं भवति?

उतराणि :- मध्यमानस्य  दध्न: योऽणिमा, स ऊर्ध्वः  समुदीषति। तत्सर्पि: भवति।

(ङ) आरुणे: मतानुसारं मनः कीदृशं भवति?

उतराणि :- आरुणे: मतानुसारं मनः अन्नमयम् भवति।

3. ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजायत –

 अ                     ब

मनः             अन्नमय्

प्राण:             तेजोमयी

वाक्                आपोमय:

उतराणि :-  

मनः       अन्नमयं

प्राण:        आपोमय:

वाक्         तेजोमयी

(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत:-

(क) गरिष्ठः – ……………..
(ख) अधः – ……………..
(ग) एकवारम् – …………….
(घ) अनवधीतम् – ……………..
(ङ) किंचित् – ……………..

उतराणि :-  

(क) गरिष्ठः – अनिष्ठः
(ख) अधः – ऊर्ध्वः
(ग) एकवारम् – भूयः
(घ) अनवधीतम् – अवधीतम्
(ङ) किंचित् – सर्वम्

4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेशु ‘तुमुन’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत- यथा – प्रच्छ् + तुमुन् – प्रष्टुम्

(क) श्रु + तुमुन् – ……..

(ख) वन्द् + तुमुन् – ……..

(ग) पठ् + तुमुन् – ……..

(घ) कृ + तुमुन् – … …………..

(ङ) वि+ ज्ञा + तुमुन् – ……………..

(च) वि + आ + ख्या + तुमुन् – ……………..

उत्तराणि:-

(क) श्रु + तुमुन् – श्रोतुम्

(ख) वन्द् + तुमुन् – वन्दितुम्

(ग) पठ् + तुमुन् – पठितुम्

(घ) कृ + तुमुन् – कर्तुम्

(ङ) वि + ज्ञा + तुमुन् – विज्ञातुम्

(च) वि + आ + ख्या + तुमुन् –  व्याख्यातुम्

5. निर्देशानुसार रिक्त स्थानानि पूर्ति –

(क) अहं किञ्चित् प्रष्टुम् …………..। (इच्छ् – लट्लकारे)

(ख) मनः अन्नमयं …………..। (भू – लट्लकारे)

(ग) सावधानं ………….। (श्रु – लोट्लकारे)

(घ) तेजस्वि नौ अधीतम्  ………..। (अस् – लोट्लकारे)

(ङ) श्वेतकेतुः आरुणेः शिष्यः ………………..। (अस् – लङ्लकारे)

उत्तराणि:-

(क) अहं किञ्चित् प्रष्टुम् इच्छामि

(ख) मनः अन्नमयं भवति

(ग) सावधानं श्रुणु

(घ) तेजस्वि नौ अधीतम् अस्तु

(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्

(अ) उदाहरणानुसृत्य वाक्यानि रचयत –

यथा – अहं स्वदेशं सेवितुम् इच्छामि।

(क) …………….. उपदिशामि।

उत्तराणि :- अहं छात्रम् उपदिशामी।

(ख) ……………. प्रणाममि।

उत्तराणि:- अहं गुरुं प्रणमामि।

(ग) ………… आज्ञापयामि।

उत्तराणि:- अहं छात्रं आज्ञापयामि।

(घ) ………………… पृच्छामि।

उत्तराणि :- अहं बालकं पृच्छामि।

6. (अ) सन्धिं कुरुत –

(क) अशितस्य + अन्नस्य ………………

(ख) इति + अपि + अवधार्यम् ……………..

(ग) का + इयम् ……………..

(घ) नौ + अधितम् ……………..

(ङ) भवति + इति ……………..

उत्तराणि:-

(क) अशितस्य + अन्नस्य अशितान्नस्य

(ख) इति + अपि + अवधार्यम् इत्यप्यवधार्यम्

(ग) का + इयम् केयम्

(घ) नौ + अधितम् नावधीतम्

(ङ) भवति + इति भवतीति

(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(i) मथ्यमानस्य दध्न: अणिमा ऊर्ध्वं समुदीषति।

उत्तराणि:-  कीदृशस्य दध्न: अणिमा ऊर्ध्वं समुदीषति।

(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।

उत्तराणि:-  केन घृतोत्पत्तिरहस्यं व्याख्यातम्।

(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।

उत्तराणि:- आरुणिम् उपगम्य क: अभिवादयति।

(iv) श्वेतकेतुः वाग्विषये पृच्छति।

उत्तराणि :- किं वाग्विषये पृच्छति।

(v) पाठस्य सारांशं पञ्चवाक्यैः लिखत।

7. श्वेतकेतुः आरुणेः शिष्यः आसीत्।

उत्तराणि:- 

(i) मनः अन्नमयं भवति।

(ii) प्राण: आपोमय: भवति।

(iii) वाक्  तेजोमयी भवति।

(iv) तेजस्वि नौ अधीतम् अस्तु।

(v) श्वेतकेतुः आरुणेः शिष्यः आसीत्।

आपको एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 10 वाङ्मनः:प्राणस्वरूपम्‌ प्राप्त करके कैसा लगा?, हमें अपना सुझाव जरूर दें। आप हमारी वेबसाइट से सभी विषयों की एनसीईआरटी की पुस्तकें भी प्राप्त कर सकते हैं। साथ ही एनसीईआरटी समाधान भी प्राप्त कर सकते हैं।

कक्षा 9 संस्कृत के अन्य पाठयहाँ से देखें

Leave a Reply