Join WhatsApp

Join Now

Join Telegram

Join Now

एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 6 लौहतुला

Photo of author
PP Team

हम आपके के लिए इस आर्टिकल के माध्यम कक्षा 9 संस्कृत लौहतुला के एनसीईआरटी समाधान लेकर आए हैं। कक्षा 9 संस्कृत पाठ 6 के प्रश्न उत्तर परीक्षा के लिए बहुत ही महत्वपूर्ण है। हर छात्र परीक्षा में अच्छे अंक प्राप्त करना चाहता हैं। इसके लिए छात्र बाजार में मिलने वाली गाइड या कुंजी पर काफी पैसा खर्च कर देते हैं। लेकिन आप इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 9 संस्कृत (NCERT Solutions Class 9 Sanskrit Chapter 6) पूरी तरह मुफ्त में प्राप्त कर सकते हैं। साथ ही कक्षा 9 संस्कृत पाठ 6 लौहतुला के प्रश्न उत्तर पढ़कर परीक्षा में अच्छे अंक भी प्राप्त कर सकते हैं।

NCERT Solutions Class 9 Sanskrit Chapter 6 लौहतुला

हमने आपके ये सभी कक्षा 9 संस्कृत के एनसीईआरटी समाधान सीबीएसई सिलेबस को ध्यान में रखकर बनाए हैं। इन समाधान से आप आने वाली परीक्षा की तैयारी बेहतर कर सकते हैं। शेमुषी भाग 1 पुस्तक में कुल 10 अध्याय है। पहले इसमें कुल 12 अध्याय थे। लेकिन अब इनकी संख्या घटाकर 10 कर दी गई हैं। आइये फिर नीचे एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 6 (NCERT Solutions Class 9 Sanskrit Chapter 6 लौहतुला) पढ़ना शुरू करें।

पाठ 6 लौहतुला
अभ्यासः

1. एकपदेन उत्तरं लिखत:-

(क) वाणिक्यपुत्रस्य किं नाम आसीत्?

उत्तराणि :- जीर्णधनः।

(ख)  तुला कैः भक्षिता आसीत्?

उत्तराणि :- मूषकैः।

(ग)  तुला कीदृशी आसीत्?

उत्तराणि :- लौहघटिता।

(घ)  पुत्रः केन हतः इति जीर्णधनः वदति?

उत्तराणि :- श्येनेन।

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?

उत्तराणि :- राजकुलम्।

2. अधोलिखितानां प्रश्ननाम् उत्तराणि संस्कृतभाषया लिखत:-

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?

उत्तराणि :- वणिक्पुत्रः व्यचिन्तयत्-“यत्र स्ववीर्यत: भोग भुक्ताः तत्र विभवहीनः य: वसेत् स: पुरुषाधम:”।

(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?

उत्तराणि :- श्रेष्ठी जीर्णधनम् आकथयत्-“नास्ति तुला, सा तु मूषकैः भक्षिता”।

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?

उत्तराणि :- जीर्णधनः गिरिगुहाद्वारं बृहत् शिलया आच्छाद्य गृहमागत:।

(घ) स्नानान्तरं पुत्र विषये पृष्टः वणिक्पुत्रः श्रेष्ठिन किम अवदत्?

उत्तराणि:-  वणिक्पुत्रः अवदत्-‘” तवपुत्र: नदीतटात् श्येनेन हृत:।

(ङ) धर्माधिकारिण: जीर्णधन श्रेष्ठिनौ कथं तोषितवन्त:?

उत्तराणि :- धर्माधिकारिण: जीर्णधन श्रेष्ठिनौ सम्बोध्य तुला – शिशुप्रदानेन तोषितवन्त:।

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन व्यचिन्तयत्।

उत्तराणि :-  क: विभवक्षयात् देशान्तरं गन्तुमिच्छान व्यचिन्तयत्?

(ख) श्रेष्ठिन: शिशु स्नानोपकरणमदाय अभ्यागतेन सह प्रस्थितः।

उत्तराणि: –  श्रेष्ठिनः शिशु स्नानोपकरणमदाय केन सह प्रस्थितः?

(ग) वणिक गिरिगुहां बृहच्छिलया आच्छादितवान्।

उत्तराणि :- वणिक गिरिगुहां कया आच्छादितवान्।

(घ) सभ्यै: तौ परस्परं संबोध्य  तुला-शिश-प्रदानेन सन्तोषितौ।

उत्तराणि :- सभ्यै: तौ परस्परं संबोध्य केन सन्तोषितौ।

4. अधोलिखितानां शलोकानाम् अपूर्णोअन्व्य: प्रदत्त: पाठमादधृत्य तं पूरयत:-

(क)  यत्र देशे अथवा स्थाने ……… भोगा: भुक्ता …………… विभवहीनः यः ……………. स पुरुषधामः।

(ख) राजन्! यत्र लौहसहस्रस्य …………. मूषकाः …… तत्र श्येन: ………… हरेत् अत्र संशयः न।

उत्तराणि:-

(क) यत्र देशे अथवा  स्थाने स्ववीर्यतः भोगा: भुक्ता तस्मिन विभवहीनः य वसेत् स पुरुषाधमः।

(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येन: बालकं हरेत् अत्र संशयः न।

5. तत्पदं रेखाङ्कितं कुरुत यत्र –

(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

उत्तराणि :- लौहसहस्रस्य।

(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्वरम्, कार्यकारणम्

उत्तराणि :- सत्वरम्।

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्

उत्तराणि:-  स्ववीर्यंत।

6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थनानि पूरयत:-

(क) श्रेष्ठ्याह = ……………….. + आह

(ख) ……………… = द्वौ + अपि

(ग) पुरुषोपार्जिता = पुरुष + ………………

(घ) …………… = यथा + …….

(ङ) स्नानोपकरणम् = ………………. + उपकरणम्

(च) …………. = स्नान + अर्थम्

उत्तराणि:-

(क) श्रेष्ठ्याह = श्रेष्ठी + आह

(ख) द्वावपि = द्वौ + अपि

(ग) पुरुषोपार्जिता = पुरुष + उपार्जित

(घ) यथेच्छया = यथा + इच्छया

(ङ) स्नानोपकरणम् = स्नान + उपकरणम्

(च) स्नानार्थम् = स्नान + अर्थम्

7. समस्तपदं विग्रहं वा लिखत:-

 विग्रहः       –     समस्तपदम्

(क) स्नानस्य उपकरणम्  =  ………..

(ख) ………. …………       =  गिरिगुहायाम्

(ग) धर्मस्य अधिकारी      =  ………………

(घ) ………. …………        =  विभविना:

उत्तराणि:-

(क) स्नानस्य उपकरणम्  = स्नानोपकरणम्

(ख) गिरेः गुहायाम्.   = गिरिगुहायाम्

(ग) धर्मस्य अधिकारी   = धर्माधिकारी

(घ) विभवेन हीनाः   = विभवहीना:

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया  “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत :–

वणिक्पुत्रः        स्नानार्थम्

लौहतुला         अयाचत्

वृत्तान्तं          ज्ञात्वा

श्रेष्ठिनं         प्रत्यागतः

गतः           प्रदानम्

उत्तराणि :-

एकस्मिन् ग्रामे एकः वणिक्पुत्र: आसीत्। तस्य समीपे सर्वदा लौहतुला भवति स्म। एकस्मिन् दिने सः बहिः गतः। किञ्चित्कालानन्तरं स:  प्रत्यागतः। सः अवगच्छति यत् तस्य वस्तु गृहे नास्ति। सः गृहे सर्वेभ्यः स्वतुलाम् अयाचत्। तदा सः ज्ञायते यत् तस्य भ्राता स्नानकाले स्वस्य तुला सह नीतवान्। तत्र स: सर्व वृतांतं कथा ज्ञातवा।

आपको एनसीईआरटी समाधान कक्षा 9 संस्कृत पाठ 6 लौहतुला प्राप्त करके कैसा लगा?, हमें अपना सुझाव जरूर दें। आप हमारी वेबसाइट से सभी विषयों की एनसीईआरटी की पुस्तकें भी प्राप्त कर सकते हैं। साथ ही एनसीईआरटी समाधान भी प्राप्त कर सकते हैं।

कक्षा 9 संस्कृत के अन्य पाठयहाँ से देखें

Leave a Reply