Join WhatsApp

Join Now

Join Telegram

Join Now

एनसीईआरटी समाधान कक्षा 8 संस्कृत पाठ 2 बिलस्य वाणी न कदापि मे श्रुता

Photo of author
PP Team

छात्र इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 8 संस्कृत पाठ 2 बिलस्य वाणी न कदापि मे श्रुता प्राप्त कर सकते हैं। छात्रों के लिए इस आर्टिकल पर कक्षा 8 संस्कृत पाठ 2 बिलस्य वाणी न कदापि मे श्रुता के प्रश्न उत्तर दिए हुए है। ncert solutions class 8 sanskrit chapter 2 बिलस्य वाणी न कदापि मे श्रुता के लिए छात्र बाजार में मिलने वाली 8 वीं कक्षा संस्कृत गाइड पर काफी पैसा खर्च कर देते हैं। लेकिन यहां से छात्र संस्कृत कक्षा 8 पाठ 2 बिलस्य वाणी न कदापि मे श्रुता के प्रश्न उत्तर पूरी तरह से मुफ्त में प्राप्त कर सकते हैं। रुचिरा भाग 3 class 8 के प्रश्न उत्तर साधारण भाषा में बनाए गए है। ताकि छात्र kaksha 8 sanskrit की परीक्षा में अच्छे अंक प्राप्त कर सके।

Ncert Solutions For Class 8 Sanskrit Chapter 2

कक्षा 8 संस्कृत पाठ 2 के लिए एनसीईआरटी समाधान राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद (एनसीईआरटी) की सहायता से बनाए गए है। संस्कृत भाषा की जितनी बात करें उतना ही कम होगा। संस्कृत साहित्य का इतिहास बहुत बड़ा है। संस्कृत भाषा आज भी भारत की राजभाषा है। छात्र ncert solutions for class 8 sanskrit chapter 2 बिलस्य वाणी न कदापि मे श्रुता के माध्यम से परीक्षा की तैयारी अच्छे से कर सकते हैं। कक्षा आठवीं संस्कृत पाठ 2 के प्रश्न उत्तर नीचे देखें।

अभ्यास:

1. उच्चारणं कुरुत-

कस्मिंश्चित्     विचिन्त्य       साध्विदम्

क्षुधार्तः          एतच्छुत्वा     भयसन्त्रस्तमनसाम्

सिंहपदपद्धति:  समाह्वानम्    प्रतिध्वनिः

उत्तराणि :- उच्चारण करें।

2. एकपदेन उत्तरं लिखत-

(क) सिंहस्य नाम किम्‌?

उत्तराणि:- खरनखर:।

(ख) गुहाया: स्वामी क: आसीत्‌?

उत्तराणि:- दधिपुच्छ:।

(ग) सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत:?

उत्तराणि:- सूर्यास्तसमये।

(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?

उत्तराणि:- भयसन्त्रस्तमनसाम्।

(ङ) गुहा केन प्रतिध्वनिता?

उत्तराणि:- सिंहस्य गर्जनेन।

3. पूर्णवाक्येन उत्तरत-

(क) खरनखरः कुत्र प्रतिवसति स्म ?

(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत् ?

(ग) शृगालः किम् अचिन्तयत् ?

(घ) शृगालः कुत्र पलायितः ?

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति ?

(च) कः शोभते ?

उत्तराणि:- 

(क) खरनखर: वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।“

(ग) शृगाल: अचिन्तयत्‌ – “अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?”

(घ) शृगाल: गुहाया: दूरं पलायित:।

(ङ) गहुासमीपमागत्य शृगालः पश्यति यत् सिंहपदपद्धतिः गुहायां  प्रविष्टा दृश्यते, न बहिरागता।

(च) यः अनागतं कुरुते, स: शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

उत्तराणि:-

(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?

(ख) क: नाम शृगालः गुहायाः स्वामी आसीत् ?

(ग) एषा गुहा कस्य सदा आह्वानं करोति ?

(घ) भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते ?

(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति ?

5. घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

उत्तराणि:-

(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(च) सिंह: शृगालस्य आह्वानमकरोत्‌।

(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

6. यथानिर्देशमुत्तरत-

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?

(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?

(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तराणि :-  (क) ’एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ – अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा – १. एकाम् इति प्रथमं विशेषणपदम्, २ महतीम् इति च द्वितीयं विशेषणपदम्।

(ख) तदहम् अस्य आह्वानं करोमि – अत्र ’अहम्’ इति पदं सिंहाय प्रयुक्तम्।

(ग) ’यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये ’त्वम्’ इति कर्तृपदम्।

(घ) ’सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ – अस्मिन् वाक्ये ’दृश्यते’ इति क्रियापदम्।

(ङ) ’वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं भवति ’अत्र’ इति।

7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन     दूरे     नीचैः   यदा    तदा    यदि    तर्हि    परम्   च     सहसा

एकस्मिन् वने ……………… व्याध: जालं विस्तीर्य ……………… स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ……………… आगच्छत्। ……………… कपोताः तण्डुलान् अपश्यन् ……………तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् …………….वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः? ……………राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले …………..निपतिताः। अतः उक्त्तम् ‘………..विदधीत न क्रियाम्’।

उत्तराणि:- एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: नीचै: आगच्छत। यद कपोताः तण्डुलान् अपश्यन् तदा तेषां  लोभो जात:। परं राजा सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि वने कोऽपि मनुष्य: नास्ति। कुतः तण्डुलानाम् सम्भव:? यदा राज्ञ: उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले निपतिता:। अत: उक्तम्‌ ‘ सहसा विदधीत न क्रियाम्‌’।

कक्षा 8 संस्कृत के सभी अध्यायों के एनसीईआरटी समाधान नीचे टेबल से देखें
पाठ की संख्यापाठ के नाम
पाठ 1सुभाषितानि
पाठ 2बिलस्य वाणी न कदापि मे श्रुता
पाठ 3डिजीभारतम्
पाठ 4सदैव पुरतो निधेहि चरणम्
पाठ 5कण्टकेनैव कण्टकम्
पाठ 6गृहं शून्यं सुतां विना
पाठ 7भारतजनताऽहम्
पाठ 8संसारसागरस्य नायकाः
पाठ 9सप्तभगिन्यः
पाठ 10नीतिनवनीतम्
पाठ 11सावित्री बाई फुले
पाठ 12कः रक्षति कः रक्षितः
पाठ 13क्षितौ राजते भारतस्वर्णभूमिः
पाठ 14आर्यभटः
पाठ 15प्रहेलिकाः

छात्रों को संस्कृत कक्षा 8 के लिए एनसीईआरटी समाधान प्राप्त करके काफी खुशी हुई होगी। कक्षा 8 संस्कृत किताब पाठ 2 बिलस्य वाणी न कदापि मे श्रुता के प्रश्न उत्तर देने का उद्देश्य केवल बेहतर ज्ञान देना है। इसके अलावा आप परीक्षा पॉइंट के एनसीईआरटी के पेज से सभी विषयों के एनसीईआरटी समाधान और हिंदी में एनसीईआरटी की पुस्तकें भी प्राप्त कर सकते हैं। 

कक्षा 8 के सभी विषयों के एनसीईआरटी समाधानयहां से देखें

Leave a Reply